त्रिफलाया रसे मूत्रे गवां क्षारे च लावणे । क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च ॥
तीक्ष्णायसस्य पत्राणि वह्निवर्णानि साधयेत्। चतुरङ्गुलदीर्घाणि तिलोत्सेधतनूनि च ॥
ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत् । तानि चूर्णानि मधुना रसेनामलकस्य च ॥
युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते । संवत्सरं निधेयानि यवपल्ले तथैव च ॥
दद्यादालोडनं मासे सर्वत्रालोडयन् बुधः । संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा ॥
प्रातः प्रातर्बलापेक्षी सात्म्यं जीर्णे च भोजनम् । एष एव च लौहानां प्रयोगः संप्रकीर्तितः ॥
नाभिघातैर्न चातंकैर्जरया न च मृत्युना । स धृष्यः स्याद्गजप्राणः सदा चातिबलेन्द्रियः
धीमान् यशस्वी वाक्सिद्धः श्रुतधारी महाधनः । भवेत् समां प्रयुञ्जानो नरो लौहरसायनम् ॥
अनेनैव विधानेन हेम्स्रश्च रजतस्य च । आयुःप्रकर्षकृत्सिद्धः प्रयोगः सर्वरोगनुत् ॥
(CHARAKA SAMHITA CHIKITSA STHANAM 1(3)/ 15-23)
REFERENCE – CHARAKA SAMHITA ; CHIKITSA STHANAM 1st CHAPTER 3rd PAADA; SHLOKA 15-23)
INGREDIENTS
Teekshna loha patra – (4 A in length with thickness of tila)
NIRVAPA DRAVYAS
- Triphala kashaya
- Gomutra
- Kshara (Ksharodaka)
- Lavana (Jyotishmati kshara)
- Ingudi kshara
- Kimshuka kshara
- Kimshuka kshara
METHOD OF PREPARATION
Teekshna Loha Patra, measuring 4 Angula in length and Tila in thickness, undergoes repeated heating and quenching (Nirvapa) in specified liquids until a fine iron powder (Anjana Sadrisha Sookshma Choorna) is formed. This powder is then mixed with Madhu and Amalaki Swarasa to achieve a Leha consistency. The mixture is transferred to a Ghrita Bhavita vessel and stored in Yavarshi for one year, with thorough stirring of the contents each month. After one year, the Rasayana is ready for consumption.
MODE OF ADMINISTRATION
Take the Rasayana early morning with Madhu and Sarpi as Anupana, considering Satmyata and Jeerna Ahara Lakshanas.
INDICATIONS
One who takes Lauhadi rasayana will be free from Abhighata, Atanka, Jara and Mrityu
Attains qualities like Gaja praana (Vitality or life force like an elephant), Atibala indriya, Dheemaan, Yashaswi, Vaksidha, Srutadhaari, Mahadhana (Prabhava),
This Rasayana promotes excellent longivity and can be used for curin all rogas.
Shuddha Swarna and Rajata patras can also be used instead of Teekshna Lauha patra.