Ayurvedic formulations July 3, 2025July 3, 2025 NIMBU SHARKARA INGREDIENTS QUANTITY Nimbu swarasam 1 part Sita 2 parts REFERENCE : RASATANTRASARA EVUM SIDHA PRAYOGA… ayurhriday.com
Ayurvedic formulations April 7, 2025April 7, 2025 LAUHADI RASAYANAM त्रिफलाया रसे मूत्रे गवां क्षारे च लावणे । क्रमेण चेङ्गुदीक्षारे किंशुकक्षार एव च ॥तीक्ष्णायसस्य पत्राणि… ayurhriday.com
Ayurvedic formulations March 25, 2025April 30, 2025 AYASKRITI साधयेदसनादीनां पलानां विंशतिं पृथक् । द्विवहेऽपां क्षिपेत्तत्र पादस्थे द्वे शते गुडात् ॥ क्षौद्राढकार्ध पलिकं वत्सकादीं… ayurhriday.com
Pharmaceutical Procedures March 20, 2025March 20, 2025 TAILA MOORCHANA तैलं कृत्वा कटाहे दृढतरविमले मन्दमन्दानलैस्तत् । । तैलं निष्फेनभावं गतमिह च यदा शैत्यभावं समेत्य ।… ayurhriday.com
Ayurvedic formulations February 22, 2025February 22, 2025 VASANTA MALATI RASA स्वर्ण मुक्ता च दरदं मरिचं भागवृद्धितः । खर्पर्य्यष्टौ कलांशं स्यान्नवनीतं पयोभवम् ॥ निम्बूकैर्मर्दयेत्तावद्यावत् स्नेहो लयं… ayurhriday.com
Ayurvedic formulations February 6, 2025February 6, 2025 MUSTADI PRAMATHYA प्रमथ्या प्रोच्यते द्रव्यपलात्कल्कीकृताच्छृतात् । तोयेऽष्टगुणिते तस्याः पानमाहुः पलद्वयम् ॥ मुस्तकेन्द्रयवैः सिद्धा प्रमथ्या द्विपलोन्मिता। सुशीता मधुसंयुक्ता रक्तातीसारनाशिनी (Sharangadhara… ayurhriday.com
Ayurvedic formulations February 6, 2025February 6, 2025 NAVAYASA LOHAM त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः । नवायोरजसो भागास्तच्चूर्णं क्षौद्रसर्पिषा ॥भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शः कामलापहम् । नवायसमिदं चूर्ण कृष्णात्रेयेण भाषितम् ॥… ayurhriday.com
Ayurvedic formulations February 5, 2025February 5, 2025 NALIKERA LAVANAM / NALIKERA KSHARA नारिकेलं सतोयञ्च लवणेन प्रपूरितम् । मृदाऽववेष्टितं शुष्कं पक्वं गोमयवह्निना ।। पिप्पल्या भक्षितं हन्ति शूलं च… ayurhriday.com
Ayurvedic formulations February 5, 2025February 5, 2025 LASHUNA KSHEERA PAAKA साधयेत् शुद्ध शुष्कस्य लशुनस्य चतुष्पलम् । क्षीरोदकेऽष्टगुणिते क्षीरशेषं च ना पिबेत् ॥ वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्… ayurhriday.com
Ayurvedic formulations January 23, 2025January 23, 2025 DASHANA SAMSKAARA CHOORNAM शुण्ठी हरीतकी मुस्ता खदिरं घनसारकम् । गुवाकभस्म मरिचं देवपुष्पं तथा त्वचम् ।। एतेषां समभागेन चूर्णमेवं… ayurhriday.com