VASAVALEHA

वासकस्य रसप्रस्थं माणिका सितशर्करा । पिप्पल्या द्विपलं तावत्सर्पिषश्च शनैः पचेत् ।।  तस्मिल्लेहत्वमायाते शीते क्षौद्रपलाष्टकम् ।दत्त्वाऽवतारयेद्वैद्यो…

AYASKRITI

साधयेदसनादीनां पलानां विंशतिं पृथक् । द्विवहेऽपां क्षिपेत्तत्र पादस्थे द्वे शते गुडात् ॥ क्षौद्राढकार्ध पलिकं वत्सकादीं…

MUSTADI PRAMATHYA

प्रमथ्या प्रोच्यते द्रव्यपलात्कल्कीकृताच्छृतात् । तोयेऽष्टगुणिते तस्याः पानमाहुः पलद्वयम् ॥ मुस्तकेन्द्रयवैः सिद्धा प्रमथ्या द्विपलोन्मिता। सुशीता मधुसंयुक्ता रक्तातीसारनाशिनी (Sharangadhara…

NAVAYASA LOHAM

त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः । नवायोरजसो भागास्तच्चूर्णं क्षौद्रसर्पिषा ॥भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शः कामलापहम् । नवायसमिदं चूर्ण कृष्णात्रेयेण भाषितम् ॥…