TRIBHUVANA KEERTI RASA

हिंङ्गुलं च विषं व्योषं टङ्कणं मागधीशिफाम् । सञ्चूर्ण्य भावयेत् त्रेधा सुरसार्द्रकहेमभिः ।।निर्गुण्डीस्वरसेनापि रसस्त्रैलोक्यकीर्तिकः । विनाशयेज्ज्वरान्…

ANANDABHAIRAVA RASA

हिङ्‌गुलश्व विषं व्योषं मरिचं टङ्कणं कणा । जातीकोषसमं चूर्ण जम्बीरद्रवमर्दितम् । रक्तिमानां वटीं कुर्यात् खादेदार्द्रकसंयुताम् ।। वटीद्वयं…

SAPTAMRITA LOHA

मधुकं त्रिफला चूर्णमयोरजः समं लिहन् । मधुसर्पिर्युतं सम्यग् गव्यं क्षीरं पिबेदनु ॥ छर्दि सतिमिरं शूलमम्लपित्तं…

VATA VIDHWAMSA RASA

रसं गन्धकं नागवङ्गं च लोहं तथाताम्रजं व्योम निश्चन्द्रिकं च । कणा टङ्कणं त्र्यूषणं नागरं वैपृथग्भागमेकं…

RASA PARPATI

सूतं हिङ्गुलसम्भवं हृतमलं मोटोरुबूक आर्द्रकै: दैत्येन्द्रं कचरञ्जनोद्भवजलैः प्राक् सप्तधा भावितम् ।अग्नौ कोलक कोकिलोज्ज्वलशिखे सम्यग्विलाप्य द्रुतंभृंगोत्थे…

AYASKRITI

साधयेदसनादीनां पलानां विंशतिं पृथक् । द्विवहेऽपां क्षिपेत्तत्र पादस्थे द्वे शते गुडात् ॥ क्षौद्राढकार्ध पलिकं वत्सकादीं…

SOOTASHEKHARA RASA

शुद्धं सूतं मृतं स्वर्णं टङ्कणं वत्सनाभः | व्योषमुन्मत्तबीजं च गन्धकं ताम्रभस्मकम् ||चतुर्जातं शङ्खभस्म बिल्वमज्जा कचोरकम्…

SHANKA VATI

चिञ्चाक्षारपलं पटुव्रजपलं निम्बूरसे कल्कितम् । तस्मिन् शङ्खपलं प्रतप्तमसकृत् संस्थाप्य शीर्णावधि ।।हिङ्गुव्योषपलं रसामृतबलीन् निक्षिप्य निष्कांशिकाः ।बद्ध्वा…