BRIHATVATA CHINTAMANI RASA

भागत्रयं स्वर्णभस्म द्विभागं रौप्यमभ्रकम् ।लौहात् पञ्च प्रवालञ्च मौक्तिकं त्रयसम्मितम् ॥भस्मसूतं सप्तकञ्च कन्यारसविमर्दितम् ।वल्लमात्रा वटी कार्या…

NAVAYASA LOHAM

त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः । नवायोरजसो भागास्तच्चूर्णं क्षौद्रसर्पिषा ॥भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शः कामलापहम् । नवायसमिदं चूर्ण कृष्णात्रेयेण भाषितम् ॥…

AGNITUNDI VATI

शुद्धसूतं विषं गन्धमजमोदा फलत्रयम् ।स्वर्जि क्षारं यवक्षारं वह्निसैन्धवजीरकम् ।।११७।। सौवर्चलं विडङ्गानि सामुद्रं टङ्कणं समम् ।…

HRIDAYARNAVA RASAM

शुद्धसुतं समं गन्धं मृतताम्रं तयोः समम् । मर्दयेत्रिफलाक्वाथैः काकमाचीद्रवैर्दिनम् ।। चणमात्रां वटीं खादेद्रसोऽयं हृदयार्णवः ।…

MUGDHA RASA

युगतालकप्रमाणं विमलीकृतं रसेशम् । द्विगुणां खटीव्च शुद्धां निदधीत खल्वमध्ये ॥६॥ परिपेषयेत्तु तावत् विधिनेतदीयचूर्णम् । अवलोक्यते…