Ayurvedic formulations July 30, 2025July 30, 2025 TRIBHUVANA KEERTI RASA हिंङ्गुलं च विषं व्योषं टङ्कणं मागधीशिफाम् । सञ्चूर्ण्य भावयेत् त्रेधा सुरसार्द्रकहेमभिः ।।निर्गुण्डीस्वरसेनापि रसस्त्रैलोक्यकीर्तिकः । विनाशयेज्ज्वरान्… ayurhriday.com
Ayurvedic formulations July 29, 2025July 31, 2025 ANANDABHAIRAVA RASA हिङ्गुलश्व विषं व्योषं मरिचं टङ्कणं कणा । जातीकोषसमं चूर्ण जम्बीरद्रवमर्दितम् । रक्तिमानां वटीं कुर्यात् खादेदार्द्रकसंयुताम् ।। वटीद्वयं… ayurhriday.com
Ayurvedic formulations June 4, 2025 VATA VIDHWAMSA RASA रसं गन्धकं नागवङ्गं च लोहं तथाताम्रजं व्योम निश्चन्द्रिकं च । कणा टङ्कणं त्र्यूषणं नागरं वैपृथग्भागमेकं… ayurhriday.com
Ayurvedic formulations March 8, 2025March 8, 2025 SOOTASHEKHARA RASA शुद्धं सूतं मृतं स्वर्णं टङ्कणं वत्सनाभः | व्योषमुन्मत्तबीजं च गन्धकं ताम्रभस्मकम् ||चतुर्जातं शङ्खभस्म बिल्वमज्जा कचोरकम्… ayurhriday.com
Ayurvedic formulations March 8, 2025March 8, 2025 SHANKA VATI चिञ्चाक्षारपलं पटुव्रजपलं निम्बूरसे कल्कितम् । तस्मिन् शङ्खपलं प्रतप्तमसकृत् संस्थाप्य शीर्णावधि ।।हिङ्गुव्योषपलं रसामृतबलीन् निक्षिप्य निष्कांशिकाः ।बद्ध्वा… ayurhriday.com
Ayurvedic formulations March 7, 2025March 7, 2025 KAMADUDHA RASA INGREDIENTS QUANTITY 1 Mukta pishti 1 part 2 Pravala pishti 1 part 3 Muktasukti Bhasma… ayurhriday.com
Ayurvedic formulations March 7, 2025March 10, 2025 SWASAKUTARA RASA रसो गन्धो विषं चैव टङ्कणं च मनःशिला | एतानि टङ्कमात्राणि मरिचं चाष्टटङ्ककम् ||एकैकं मरिचं दत्वा… ayurhriday.com
Ayurvedic formulations February 23, 2025February 26, 2025 BRIHATVATA CHINTAMANI RASA भागत्रयं स्वर्णभस्म द्विभागं रौप्यमभ्रकम् ।लौहात् पञ्च प्रवालञ्च मौक्तिकं त्रयसम्मितम् ॥भस्मसूतं सप्तकञ्च कन्यारसविमर्दितम् ।वल्लमात्रा वटी कार्या… ayurhriday.com
Ayurvedic formulations February 22, 2025February 22, 2025 VASANTA KUSUMAKARA RASA द्विभागं हाटकं चन्द्रं त्रयो वङ्गाहिकान्तकाः । चतुर्भागं शुद्धमभ्रं प्रवालं मौक्तिकं तथा ॥ भावयेद् गव्यदुग्धेन भावनेक्षुरसेन… ayurhriday.com
Ayurvedic formulations February 22, 2025February 22, 2025 VASANTA MALATI RASA स्वर्ण मुक्ता च दरदं मरिचं भागवृद्धितः । खर्पर्य्यष्टौ कलांशं स्यान्नवनीतं पयोभवम् ॥ निम्बूकैर्मर्दयेत्तावद्यावत् स्नेहो लयं… ayurhriday.com