VATA VIDHWAMSA RASA

रसं गन्धकं नागवङ्गं च लोहं तथाताम्रजं व्योम निश्चन्द्रिकं च । कणा टङ्कणं त्र्यूषणं नागरं वैपृथग्भागमेकं…

SOOTASHEKHARA RASA

शुद्धं सूतं मृतं स्वर्णं टङ्कणं वत्सनाभः | व्योषमुन्मत्तबीजं च गन्धकं ताम्रभस्मकम् ||चतुर्जातं शङ्खभस्म बिल्वमज्जा कचोरकम्…

SHANKA VATI

चिञ्चाक्षारपलं पटुव्रजपलं निम्बूरसे कल्कितम् । तस्मिन् शङ्खपलं प्रतप्तमसकृत् संस्थाप्य शीर्णावधि ।।हिङ्गुव्योषपलं रसामृतबलीन् निक्षिप्य निष्कांशिकाः ।बद्ध्वा…

BRIHATVATA CHINTAMANI RASA

भागत्रयं स्वर्णभस्म द्विभागं रौप्यमभ्रकम् ।लौहात् पञ्च प्रवालञ्च मौक्तिकं त्रयसम्मितम् ॥भस्मसूतं सप्तकञ्च कन्यारसविमर्दितम् ।वल्लमात्रा वटी कार्या…

NAVAYASA LOHAM

त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः । नवायोरजसो भागास्तच्चूर्णं क्षौद्रसर्पिषा ॥भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शः कामलापहम् । नवायसमिदं चूर्ण कृष्णात्रेयेण भाषितम् ॥…

AGNITUNDI VATI

शुद्धसूतं विषं गन्धमजमोदा फलत्रयम् ।स्वर्जि क्षारं यवक्षारं वह्निसैन्धवजीरकम् ।।११७।। सौवर्चलं विडङ्गानि सामुद्रं टङ्कणं समम् ।…