TRIBHUVANA KEERTI RASA

हिंङ्गुलं च विषं व्योषं टङ्कणं मागधीशिफाम् । सञ्चूर्ण्य भावयेत् त्रेधा सुरसार्द्रकहेमभिः ।।निर्गुण्डीस्वरसेनापि रसस्त्रैलोक्यकीर्तिकः । विनाशयेज्ज्वरान्…

ANANDABHAIRAVA RASA

हिङ्‌गुलश्व विषं व्योषं मरिचं टङ्कणं कणा । जातीकोषसमं चूर्ण जम्बीरद्रवमर्दितम् । रक्तिमानां वटीं कुर्यात् खादेदार्द्रकसंयुताम् ।। वटीद्वयं…

VATA VIDHWAMSA RASA

रसं गन्धकं नागवङ्गं च लोहं तथाताम्रजं व्योम निश्चन्द्रिकं च । कणा टङ्कणं त्र्यूषणं नागरं वैपृथग्भागमेकं…

SOOTASHEKHARA RASA

शुद्धं सूतं मृतं स्वर्णं टङ्कणं वत्सनाभः | व्योषमुन्मत्तबीजं च गन्धकं ताम्रभस्मकम् ||चतुर्जातं शङ्खभस्म बिल्वमज्जा कचोरकम्…

SHANKA VATI

चिञ्चाक्षारपलं पटुव्रजपलं निम्बूरसे कल्कितम् । तस्मिन् शङ्खपलं प्रतप्तमसकृत् संस्थाप्य शीर्णावधि ।।हिङ्गुव्योषपलं रसामृतबलीन् निक्षिप्य निष्कांशिकाः ।बद्ध्वा…

BRIHATVATA CHINTAMANI RASA

भागत्रयं स्वर्णभस्म द्विभागं रौप्यमभ्रकम् ।लौहात् पञ्च प्रवालञ्च मौक्तिकं त्रयसम्मितम् ॥भस्मसूतं सप्तकञ्च कन्यारसविमर्दितम् ।वल्लमात्रा वटी कार्या…