AGNITUNDI VATI

शुद्धसूतं विषं गन्धमजमोदा फलत्रयम् ।स्वर्जि क्षारं यवक्षारं वह्निसैन्धवजीरकम् ।।११७।। सौवर्चलं विडङ्गानि सामुद्रं टङ्कणं समम् ।…

SITOPALADI CHOORNAM

सितोपला षोडश स्यादष्टौ स्याद्वंशरोचना ॥ पिप्पली स्याच्चतुष्कर्षा स्यादेला च द्विकार्षिकी । एकः कर्षस्त्वचः कार्यश्चूर्णयेत्सर्वमेकतः ॥…

LAVANGADI VATI

तुल्या लवङ्गमरिच अक्षफलत्वचः स्युः सर्वैः समो निगदितः खदिरस्य सारः॥ बब्बूलवृक्षजकषाययुतं च चूर्णं कासान्निहन्ति गुटिका घटिकाष्टकान्ते…