Ayurvedic formulations February 23, 2025February 26, 2025 BRIHATVATA CHINTAMANI RASA भागत्रयं स्वर्णभस्म द्विभागं रौप्यमभ्रकम् ।लौहात् पञ्च प्रवालञ्च मौक्तिकं त्रयसम्मितम् ॥भस्मसूतं सप्तकञ्च कन्यारसविमर्दितम् ।वल्लमात्रा वटी कार्या… ayurhriday.com
Ayurvedic formulations February 22, 2025February 22, 2025 VASANTA KUSUMAKARA RASA द्विभागं हाटकं चन्द्रं त्रयो वङ्गाहिकान्तकाः । चतुर्भागं शुद्धमभ्रं प्रवालं मौक्तिकं तथा ॥ भावयेद् गव्यदुग्धेन भावनेक्षुरसेन… ayurhriday.com
Ayurvedic formulations February 22, 2025February 22, 2025 VASANTA MALATI RASA स्वर्ण मुक्ता च दरदं मरिचं भागवृद्धितः । खर्पर्य्यष्टौ कलांशं स्यान्नवनीतं पयोभवम् ॥ निम्बूकैर्मर्दयेत्तावद्यावत् स्नेहो लयं… ayurhriday.com
Ayurvedic formulations February 6, 2025February 6, 2025 MUSTADI PRAMATHYA प्रमथ्या प्रोच्यते द्रव्यपलात्कल्कीकृताच्छृतात् । तोयेऽष्टगुणिते तस्याः पानमाहुः पलद्वयम् ॥ मुस्तकेन्द्रयवैः सिद्धा प्रमथ्या द्विपलोन्मिता। सुशीता मधुसंयुक्ता रक्तातीसारनाशिनी (Sharangadhara… ayurhriday.com
Ayurvedic formulations February 6, 2025February 6, 2025 NAVAYASA LOHAM त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः । नवायोरजसो भागास्तच्चूर्णं क्षौद्रसर्पिषा ॥भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शः कामलापहम् । नवायसमिदं चूर्ण कृष्णात्रेयेण भाषितम् ॥… ayurhriday.com
Ayurvedic formulations February 5, 2025February 5, 2025 NALIKERA LAVANAM / NALIKERA KSHARA नारिकेलं सतोयञ्च लवणेन प्रपूरितम् । मृदाऽववेष्टितं शुष्कं पक्वं गोमयवह्निना ।। पिप्पल्या भक्षितं हन्ति शूलं च… ayurhriday.com
Ayurvedic formulations February 5, 2025February 5, 2025 LASHUNA KSHEERA PAAKA साधयेत् शुद्ध शुष्कस्य लशुनस्य चतुष्पलम् । क्षीरोदकेऽष्टगुणिते क्षीरशेषं च ना पिबेत् ॥ वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्… ayurhriday.com
Ayurvedic formulations January 23, 2025January 23, 2025 DASHANA SAMSKAARA CHOORNAM शुण्ठी हरीतकी मुस्ता खदिरं घनसारकम् । गुवाकभस्म मरिचं देवपुष्पं तथा त्वचम् ।। एतेषां समभागेन चूर्णमेवं… ayurhriday.com
Ayurvedic formulations January 22, 2025January 22, 2025 AGNITUNDI VATI शुद्धसूतं विषं गन्धमजमोदा फलत्रयम् ।स्वर्जि क्षारं यवक्षारं वह्निसैन्धवजीरकम् ।।११७।। सौवर्चलं विडङ्गानि सामुद्रं टङ्कणं समम् ।… ayurhriday.com
Ayurvedic formulations December 11, 2024January 22, 2025 HRIDAYARNAVA RASAM शुद्धसुतं समं गन्धं मृतताम्रं तयोः समम् । मर्दयेत्रिफलाक्वाथैः काकमाचीद्रवैर्दिनम् ।। चणमात्रां वटीं खादेद्रसोऽयं हृदयार्णवः ।… ayurhriday.com