Ayurvedic formulations June 4, 2025 VATA VIDHWAMSA RASA रसं गन्धकं नागवङ्गं च लोहं तथाताम्रजं व्योम निश्चन्द्रिकं च । कणा टङ्कणं त्र्यूषणं नागरं वैपृथग्भागमेकं… ayurhriday.com
Ayurvedic formulations March 8, 2025March 8, 2025 SOOTASHEKHARA RASA शुद्धं सूतं मृतं स्वर्णं टङ्कणं वत्सनाभः | व्योषमुन्मत्तबीजं च गन्धकं ताम्रभस्मकम् ||चतुर्जातं शङ्खभस्म बिल्वमज्जा कचोरकम्… ayurhriday.com
Ayurvedic formulations February 23, 2025February 26, 2025 BRIHATVATA CHINTAMANI RASA भागत्रयं स्वर्णभस्म द्विभागं रौप्यमभ्रकम् ।लौहात् पञ्च प्रवालञ्च मौक्तिकं त्रयसम्मितम् ॥भस्मसूतं सप्तकञ्च कन्यारसविमर्दितम् ।वल्लमात्रा वटी कार्या… ayurhriday.com
Ayurvedic formulations February 22, 2025February 22, 2025 VASANTA KUSUMAKARA RASA द्विभागं हाटकं चन्द्रं त्रयो वङ्गाहिकान्तकाः । चतुर्भागं शुद्धमभ्रं प्रवालं मौक्तिकं तथा ॥ भावयेद् गव्यदुग्धेन भावनेक्षुरसेन… ayurhriday.com
Ayurvedic formulations January 22, 2025January 22, 2025 AGNITUNDI VATI शुद्धसूतं विषं गन्धमजमोदा फलत्रयम् ।स्वर्जि क्षारं यवक्षारं वह्निसैन्धवजीरकम् ।।११७।। सौवर्चलं विडङ्गानि सामुद्रं टङ्कणं समम् ।… ayurhriday.com
Ayurvedic formulations June 3, 2024June 3, 2024 HINGULESHWARA RASA तुल्यांशं मर्दयेत् खल्ले पिप्पलीं हिङ्गुलं विषम् । गुञ्जाऽर्द्धं मधुना देयं वातज्वरनिवृत्तये ।। (Bhaishajya Ratnavali 5/484)… ayurhriday.com