Ayurvedic formulations November 20, 2024January 23, 2025 SITOPALADI CHOORNAM सितोपला षोडश स्यादष्टौ स्याद्वंशरोचना ॥ पिप्पली स्याच्चतुष्कर्षा स्यादेला च द्विकार्षिकी । एकः कर्षस्त्वचः कार्यश्चूर्णयेत्सर्वमेकतः ॥… ayurhriday.com
Ayurvedic formulations November 20, 2024November 20, 2024 KSHARA PARPATI / SHWETA PARPATI INGREDIENTS INGREDIENTS QUANTITY METRIC EQUIVALENT SURYA KSHARA 40 TOLA 480 g KANKSHI 5 TOLA 60… ayurhriday.com
Ayurvedic formulations November 17, 2024February 23, 2025 MUGDHA RASA युगतालकप्रमाणं विमलीकृतं रसेशम् । द्विगुणां खटीव्च शुद्धां निदधीत खल्वमध्ये ॥६॥ परिपेषयेत्तु तावत् विधिनेतदीयचूर्णम् । अवलोक्यते… ayurhriday.com
Ayurvedic formulations August 28, 2024August 28, 2024 ARKA TAILAM अर्कपत्र रसे पक्वं हरिद्रा कल्क संयुतम् Iनाशयेत् सार्षपे तैलं पामां कच्छूं विचर्चिकाम् II (Sharangadhara Samhita… ayurhriday.com
Ayurvedic formulations June 28, 2024June 28, 2024 LAGHU SOOTASHEKHARA RASA INGREDIENTS QUANTITY METRIC EQUIVALENT Shudha Gairika 20 tola 240 g Shunti churna 10 tola 120… ayurhriday.com
Ayurvedic formulations June 7, 2024June 28, 2024 HINGUASHTAKA CHOORNAM / ASHTACHOORNAM त्रिकटुकमजमोदा सैन्धवं जीरकं द्वे समधरणधृतानामष्टमो हिङ्गुभागः ।प्रथम कवल भोज्य सर्पिषा चूर्णकोऽयं जनयति भृशमग्निं वातगुल्मं निहन्ति… ayurhriday.com
Ayurvedic formulations June 7, 2024June 28, 2024 LAVANGADI VATI तुल्या लवङ्गमरिच अक्षफलत्वचः स्युः सर्वैः समो निगदितः खदिरस्य सारः॥ बब्बूलवृक्षजकषाययुतं च चूर्णं कासान्निहन्ति गुटिका घटिकाष्टकान्ते… ayurhriday.com
Ayurvedic formulations June 3, 2024June 3, 2024 HINGULESHWARA RASA तुल्यांशं मर्दयेत् खल्ले पिप्पलीं हिङ्गुलं विषम् । गुञ्जाऽर्द्धं मधुना देयं वातज्वरनिवृत्तये ।। (Bhaishajya Ratnavali 5/484)… ayurhriday.com