Ayurvedic formulations January 23, 2025January 23, 2025 DASHANA SAMSKAARA CHOORNAM शुण्ठी हरीतकी मुस्ता खदिरं घनसारकम् । गुवाकभस्म मरिचं देवपुष्पं तथा त्वचम् ।। एतेषां समभागेन चूर्णमेवं… ayurhriday.com
Ayurvedic formulations January 22, 2025January 22, 2025 AGNITUNDI VATI शुद्धसूतं विषं गन्धमजमोदा फलत्रयम् ।स्वर्जि क्षारं यवक्षारं वह्निसैन्धवजीरकम् ।।११७।। सौवर्चलं विडङ्गानि सामुद्रं टङ्कणं समम् ।… ayurhriday.com
Ayurvedic formulations December 11, 2024July 29, 2025 HRIDAYARNAVA RASAM शुद्धसुतं समं गन्धं मृतताम्रं तयोः समम् । मर्दयेत्रिफलाक्वाथैः काकमाचीद्रवैर्दिनम् ।। चणमात्रां वटीं खादेद्रसोऽयं हृदयार्णवः ।… ayurhriday.com
Ayurvedic formulations November 20, 2024January 23, 2025 SITOPALADI CHOORNAM सितोपला षोडश स्यादष्टौ स्याद्वंशरोचना ॥ पिप्पली स्याच्चतुष्कर्षा स्यादेला च द्विकार्षिकी । एकः कर्षस्त्वचः कार्यश्चूर्णयेत्सर्वमेकतः ॥… ayurhriday.com
Ayurvedic formulations November 20, 2024November 20, 2024 KSHARA PARPATI / SHWETA PARPATI INGREDIENTS INGREDIENTS QUANTITY METRIC EQUIVALENT SURYA KSHARA 40 TOLA 480 g KANKSHI 5 TOLA 60… ayurhriday.com
Ayurvedic formulations November 17, 2024February 23, 2025 MUGDHA RASA युगतालकप्रमाणं विमलीकृतं रसेशम् । द्विगुणां खटीव्च शुद्धां निदधीत खल्वमध्ये ॥६॥ परिपेषयेत्तु तावत् विधिनेतदीयचूर्णम् । अवलोक्यते… ayurhriday.com
Ayurvedic formulations August 28, 2024August 28, 2024 ARKA TAILAM अर्कपत्र रसे पक्वं हरिद्रा कल्क संयुतम् Iनाशयेत् सार्षपे तैलं पामां कच्छूं विचर्चिकाम् II (Sharangadhara Samhita… ayurhriday.com
Ayurvedic formulations June 28, 2024July 30, 2025 LAGHU SOOTASHEKHARA RASA INGREDIENTS QUANTITY METRIC EQUIVALENT Shudha Gairika 20 tola 240 g Shunti churna 10 tola 120… ayurhriday.com
Ayurvedic formulations June 7, 2024June 28, 2024 HINGUASHTAKA CHOORNAM / ASHTACHOORNAM त्रिकटुकमजमोदा सैन्धवं जीरकं द्वे समधरणधृतानामष्टमो हिङ्गुभागः ।प्रथम कवल भोज्य सर्पिषा चूर्णकोऽयं जनयति भृशमग्निं वातगुल्मं निहन्ति… ayurhriday.com
Ayurvedic formulations June 7, 2024June 28, 2024 LAVANGADI VATI तुल्या लवङ्गमरिच अक्षफलत्वचः स्युः सर्वैः समो निगदितः खदिरस्य सारः॥ बब्बूलवृक्षजकषाययुतं च चूर्णं कासान्निहन्ति गुटिका घटिकाष्टकान्ते… ayurhriday.com