Ayurvedic formulations March 8, 2025March 8, 2025 SHANKA VATI चिञ्चाक्षारपलं पटुव्रजपलं निम्बूरसे कल्कितम् । तस्मिन् शङ्खपलं प्रतप्तमसकृत् संस्थाप्य शीर्णावधि ।।हिङ्गुव्योषपलं रसामृतबलीन् निक्षिप्य निष्कांशिकाः ।बद्ध्वा… ayurhriday.com
Ayurvedic formulations March 7, 2025March 7, 2025 KAMADUDHA RASA INGREDIENTS QUANTITY 1 Mukta pishti 1 part 2 Pravala pishti 1 part 3 Muktasukti Bhasma… ayurhriday.com
Ayurvedic formulations March 7, 2025March 10, 2025 SWASAKUTARA RASA रसो गन्धो विषं चैव टङ्कणं च मनःशिला | एतानि टङ्कमात्राणि मरिचं चाष्टटङ्ककम् ||एकैकं मरिचं दत्वा… ayurhriday.com
Ayurvedic formulations February 23, 2025February 26, 2025 BRIHATVATA CHINTAMANI RASA भागत्रयं स्वर्णभस्म द्विभागं रौप्यमभ्रकम् ।लौहात् पञ्च प्रवालञ्च मौक्तिकं त्रयसम्मितम् ॥भस्मसूतं सप्तकञ्च कन्यारसविमर्दितम् ।वल्लमात्रा वटी कार्या… ayurhriday.com
Ayurvedic formulations February 22, 2025February 22, 2025 VASANTA KUSUMAKARA RASA द्विभागं हाटकं चन्द्रं त्रयो वङ्गाहिकान्तकाः । चतुर्भागं शुद्धमभ्रं प्रवालं मौक्तिकं तथा ॥ भावयेद् गव्यदुग्धेन भावनेक्षुरसेन… ayurhriday.com
Ayurvedic formulations February 22, 2025February 22, 2025 VASANTA MALATI RASA स्वर्ण मुक्ता च दरदं मरिचं भागवृद्धितः । खर्पर्य्यष्टौ कलांशं स्यान्नवनीतं पयोभवम् ॥ निम्बूकैर्मर्दयेत्तावद्यावत् स्नेहो लयं… ayurhriday.com
Ayurvedic formulations February 6, 2025February 6, 2025 MUSTADI PRAMATHYA प्रमथ्या प्रोच्यते द्रव्यपलात्कल्कीकृताच्छृतात् । तोयेऽष्टगुणिते तस्याः पानमाहुः पलद्वयम् ॥ मुस्तकेन्द्रयवैः सिद्धा प्रमथ्या द्विपलोन्मिता। सुशीता मधुसंयुक्ता रक्तातीसारनाशिनी (Sharangadhara… ayurhriday.com
Ayurvedic formulations February 6, 2025February 6, 2025 NAVAYASA LOHAM त्र्यूषणत्रिफलामुस्तविडङ्गचित्रकाः समाः । नवायोरजसो भागास्तच्चूर्णं क्षौद्रसर्पिषा ॥भक्षयेत् पाण्डुहृद्रोगकुष्ठार्शः कामलापहम् । नवायसमिदं चूर्ण कृष्णात्रेयेण भाषितम् ॥… ayurhriday.com
Ayurvedic formulations February 5, 2025February 5, 2025 NALIKERA LAVANAM / NALIKERA KSHARA नारिकेलं सतोयञ्च लवणेन प्रपूरितम् । मृदाऽववेष्टितं शुष्कं पक्वं गोमयवह्निना ।। पिप्पल्या भक्षितं हन्ति शूलं च… ayurhriday.com
Ayurvedic formulations February 5, 2025February 5, 2025 LASHUNA KSHEERA PAAKA साधयेत् शुद्ध शुष्कस्य लशुनस्य चतुष्पलम् । क्षीरोदकेऽष्टगुणिते क्षीरशेषं च ना पिबेत् ॥ वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्… ayurhriday.com